विदिश् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विदिट् / विदिड्
विदिशौ
विदिशः
सम्बोधन
विदिट् / विदिड्
विदिशौ
विदिशः
द्वितीया
विदिशम्
विदिशौ
विदिशः
तृतीया
विदिशा
विदिड्भ्याम्
विदिड्भिः
चतुर्थी
विदिशे
विदिड्भ्याम्
विदिड्भ्यः
पञ्चमी
विदिशः
विदिड्भ्याम्
विदिड्भ्यः
षष्ठी
विदिशः
विदिशोः
विदिशाम्
सप्तमी
विदिशि
विदिशोः
विदिट्त्सु / विदिट्सु
 
एक
द्वि
बहु
प्रथमा
विदिट् / विदिड्
विदिशौ
विदिशः
सम्बोधन
विदिट् / विदिड्
विदिशौ
विदिशः
द्वितीया
विदिशम्
विदिशौ
विदिशः
तृतीया
विदिशा
विदिड्भ्याम्
विदिड्भिः
चतुर्थी
विदिशे
विदिड्भ्याम्
विदिड्भ्यः
पञ्चमी
विदिशः
विदिड्भ्याम्
विदिड्भ्यः
षष्ठी
विदिशः
विदिशोः
विदिशाम्
सप्तमी
विदिशि
विदिशोः
विदिट्त्सु / विदिट्सु


अन्याः