विज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजः
विजौ
विजाः
सम्बोधन
विज
विजौ
विजाः
द्वितीया
विजम्
विजौ
विजान्
तृतीया
विजेन
विजाभ्याम्
विजैः
चतुर्थी
विजाय
विजाभ्याम्
विजेभ्यः
पञ्चमी
विजात् / विजाद्
विजाभ्याम्
विजेभ्यः
षष्ठी
विजस्य
विजयोः
विजानाम्
सप्तमी
विजे
विजयोः
विजेषु
 
एक
द्वि
बहु
प्रथमा
विजः
विजौ
विजाः
सम्बोधन
विज
विजौ
विजाः
द्वितीया
विजम्
विजौ
विजान्
तृतीया
विजेन
विजाभ्याम्
विजैः
चतुर्थी
विजाय
विजाभ्याम्
विजेभ्यः
पञ्चमी
विजात् / विजाद्
विजाभ्याम्
विजेभ्यः
षष्ठी
विजस्य
विजयोः
विजानाम्
सप्तमी
विजे
विजयोः
विजेषु


अन्याः