विजितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजिता
विजितारौ
विजितारः
सम्बोधन
विजितः
विजितारौ
विजितारः
द्वितीया
विजितारम्
विजितारौ
विजितॄन्
तृतीया
विजित्रा
विजितृभ्याम्
विजितृभिः
चतुर्थी
विजित्रे
विजितृभ्याम्
विजितृभ्यः
पञ्चमी
विजितुः
विजितृभ्याम्
विजितृभ्यः
षष्ठी
विजितुः
विजित्रोः
विजितॄणाम्
सप्तमी
विजितरि
विजित्रोः
विजितृषु
 
एक
द्वि
बहु
प्रथमा
विजिता
विजितारौ
विजितारः
सम्बोधन
विजितः
विजितारौ
विजितारः
द्वितीया
विजितारम्
विजितारौ
विजितॄन्
तृतीया
विजित्रा
विजितृभ्याम्
विजितृभिः
चतुर्थी
विजित्रे
विजितृभ्याम्
विजितृभ्यः
पञ्चमी
विजितुः
विजितृभ्याम्
विजितृभ्यः
षष्ठी
विजितुः
विजित्रोः
विजितॄणाम्
सप्तमी
विजितरि
विजित्रोः
विजितृषु


अन्याः