विजितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजितृ
विजितृणी
विजितॄणि
सम्बोधन
विजितः / विजितृ
विजितृणी
विजितॄणि
द्वितीया
विजितृ
विजितृणी
विजितॄणि
तृतीया
विजित्रा / विजितृणा
विजितृभ्याम्
विजितृभिः
चतुर्थी
विजित्रे / विजितृणे
विजितृभ्याम्
विजितृभ्यः
पञ्चमी
विजितुः / विजितृणः
विजितृभ्याम्
विजितृभ्यः
षष्ठी
विजितुः / विजितृणः
विजित्रोः / विजितृणोः
विजितॄणाम्
सप्तमी
विजितरि / विजितृणि
विजित्रोः / विजितृणोः
विजितृषु
 
एक
द्वि
बहु
प्रथमा
विजितृ
विजितृणी
विजितॄणि
सम्बोधन
विजितः / विजितृ
विजितृणी
विजितॄणि
द्वितीया
विजितृ
विजितृणी
विजितॄणि
तृतीया
विजित्रा / विजितृणा
विजितृभ्याम्
विजितृभिः
चतुर्थी
विजित्रे / विजितृणे
विजितृभ्याम्
विजितृभ्यः
पञ्चमी
विजितुः / विजितृणः
विजितृभ्याम्
विजितृभ्यः
षष्ठी
विजितुः / विजितृणः
विजित्रोः / विजितृणोः
विजितॄणाम्
सप्तमी
विजितरि / विजितृणि
विजित्रोः / विजितृणोः
विजितृषु


अन्याः