विजमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजमानः
विजमानौ
विजमानाः
सम्बोधन
विजमान
विजमानौ
विजमानाः
द्वितीया
विजमानम्
विजमानौ
विजमानान्
तृतीया
विजमानेन
विजमानाभ्याम्
विजमानैः
चतुर्थी
विजमानाय
विजमानाभ्याम्
विजमानेभ्यः
पञ्चमी
विजमानात् / विजमानाद्
विजमानाभ्याम्
विजमानेभ्यः
षष्ठी
विजमानस्य
विजमानयोः
विजमानानाम्
सप्तमी
विजमाने
विजमानयोः
विजमानेषु
 
एक
द्वि
बहु
प्रथमा
विजमानः
विजमानौ
विजमानाः
सम्बोधन
विजमान
विजमानौ
विजमानाः
द्वितीया
विजमानम्
विजमानौ
विजमानान्
तृतीया
विजमानेन
विजमानाभ्याम्
विजमानैः
चतुर्थी
विजमानाय
विजमानाभ्याम्
विजमानेभ्यः
पञ्चमी
विजमानात् / विजमानाद्
विजमानाभ्याम्
विजमानेभ्यः
षष्ठी
विजमानस्य
विजमानयोः
विजमानानाम्
सप्तमी
विजमाने
विजमानयोः
विजमानेषु


अन्याः