विजमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजमाना
विजमाने
विजमानाः
सम्बोधन
विजमाने
विजमाने
विजमानाः
द्वितीया
विजमानाम्
विजमाने
विजमानाः
तृतीया
विजमानया
विजमानाभ्याम्
विजमानाभिः
चतुर्थी
विजमानायै
विजमानाभ्याम्
विजमानाभ्यः
पञ्चमी
विजमानायाः
विजमानाभ्याम्
विजमानाभ्यः
षष्ठी
विजमानायाः
विजमानयोः
विजमानानाम्
सप्तमी
विजमानायाम्
विजमानयोः
विजमानासु
 
एक
द्वि
बहु
प्रथमा
विजमाना
विजमाने
विजमानाः
सम्बोधन
विजमाने
विजमाने
विजमानाः
द्वितीया
विजमानाम्
विजमाने
विजमानाः
तृतीया
विजमानया
विजमानाभ्याम्
विजमानाभिः
चतुर्थी
विजमानायै
विजमानाभ्याम्
विजमानाभ्यः
पञ्चमी
विजमानायाः
विजमानाभ्याम्
विजमानाभ्यः
षष्ठी
विजमानायाः
विजमानयोः
विजमानानाम्
सप्तमी
विजमानायाम्
विजमानयोः
विजमानासु


अन्याः