विक्ति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विक्तिः
विक्ती
विक्तयः
सम्बोधन
विक्ते
विक्ती
विक्तयः
द्वितीया
विक्तिम्
विक्ती
विक्तीः
तृतीया
विक्त्या
विक्तिभ्याम्
विक्तिभिः
चतुर्थी
विक्त्यै / विक्तये
विक्तिभ्याम्
विक्तिभ्यः
पञ्चमी
विक्त्याः / विक्तेः
विक्तिभ्याम्
विक्तिभ्यः
षष्ठी
विक्त्याः / विक्तेः
विक्त्योः
विक्तीनाम्
सप्तमी
विक्त्याम् / विक्तौ
विक्त्योः
विक्तिषु
 
एक
द्वि
बहु
प्रथमा
विक्तिः
विक्ती
विक्तयः
सम्बोधन
विक्ते
विक्ती
विक्तयः
द्वितीया
विक्तिम्
विक्ती
विक्तीः
तृतीया
विक्त्या
विक्तिभ्याम्
विक्तिभिः
चतुर्थी
विक्त्यै / विक्तये
विक्तिभ्याम्
विक्तिभ्यः
पञ्चमी
विक्त्याः / विक्तेः
विक्तिभ्याम्
विक्तिभ्यः
षष्ठी
विक्त्याः / विक्तेः
विक्त्योः
विक्तीनाम्
सप्तमी
विक्त्याम् / विक्तौ
विक्त्योः
विक्तिषु