वा धातुरूपाणि - वा गतिगन्धनयोः - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वायते
वायेते
वायन्ते
मध्यम
वायसे
वायेथे
वायध्वे
उत्तम
वाये
वायावहे
वायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववे
ववाते
वविरे
मध्यम
वविषे
ववाथे
वविढ्वे / वविध्वे
उत्तम
ववे
वविवहे
वविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वायिता / वाता
वायितारौ / वातारौ
वायितारः / वातारः
मध्यम
वायितासे / वातासे
वायितासाथे / वातासाथे
वायिताध्वे / वाताध्वे
उत्तम
वायिताहे / वाताहे
वायितास्वहे / वातास्वहे
वायितास्महे / वातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वायिष्यते / वास्यते
वायिष्येते / वास्येते
वायिष्यन्ते / वास्यन्ते
मध्यम
वायिष्यसे / वास्यसे
वायिष्येथे / वास्येथे
वायिष्यध्वे / वास्यध्वे
उत्तम
वायिष्ये / वास्ये
वायिष्यावहे / वास्यावहे
वायिष्यामहे / वास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वायताम्
वायेताम्
वायन्ताम्
मध्यम
वायस्व
वायेथाम्
वायध्वम्
उत्तम
वायै
वायावहै
वायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवायत
अवायेताम्
अवायन्त
मध्यम
अवायथाः
अवायेथाम्
अवायध्वम्
उत्तम
अवाये
अवायावहि
अवायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वायेत
वायेयाताम्
वायेरन्
मध्यम
वायेथाः
वायेयाथाम्
वायेध्वम्
उत्तम
वायेय
वायेवहि
वायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वायिषीष्ट / वासीष्ट
वायिषीयास्ताम् / वासीयास्ताम्
वायिषीरन् / वासीरन्
मध्यम
वायिषीष्ठाः / वासीष्ठाः
वायिषीयास्थाम् / वासीयास्थाम्
वायिषीढ्वम् / वायिषीध्वम् / वासीध्वम्
उत्तम
वायिषीय / वासीय
वायिषीवहि / वासीवहि
वायिषीमहि / वासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवायि
अवायिषाताम् / अवासाताम्
अवायिषत / अवासत
मध्यम
अवायिष्ठाः / अवास्थाः
अवायिषाथाम् / अवासाथाम्
अवायिढ्वम् / अवायिध्वम् / अवाध्वम्
उत्तम
अवायिषि / अवासि
अवायिष्वहि / अवास्वहि
अवायिष्महि / अवास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवायिष्यत / अवास्यत
अवायिष्येताम् / अवास्येताम्
अवायिष्यन्त / अवास्यन्त
मध्यम
अवायिष्यथाः / अवास्यथाः
अवायिष्येथाम् / अवास्येथाम्
अवायिष्यध्वम् / अवास्यध्वम्
उत्तम
अवायिष्ये / अवास्ये
अवायिष्यावहि / अवास्यावहि
अवायिष्यामहि / अवास्यामहि