वाल्मीकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाल्मीकीयम्
वाल्मीकीये
वाल्मीकीयानि
सम्बोधन
वाल्मीकीय
वाल्मीकीये
वाल्मीकीयानि
द्वितीया
वाल्मीकीयम्
वाल्मीकीये
वाल्मीकीयानि
तृतीया
वाल्मीकीयेन
वाल्मीकीयाभ्याम्
वाल्मीकीयैः
चतुर्थी
वाल्मीकीयाय
वाल्मीकीयाभ्याम्
वाल्मीकीयेभ्यः
पञ्चमी
वाल्मीकीयात् / वाल्मीकीयाद्
वाल्मीकीयाभ्याम्
वाल्मीकीयेभ्यः
षष्ठी
वाल्मीकीयस्य
वाल्मीकीययोः
वाल्मीकीयानाम्
सप्तमी
वाल्मीकीये
वाल्मीकीययोः
वाल्मीकीयेषु
 
एक
द्वि
बहु
प्रथमा
वाल्मीकीयम्
वाल्मीकीये
वाल्मीकीयानि
सम्बोधन
वाल्मीकीय
वाल्मीकीये
वाल्मीकीयानि
द्वितीया
वाल्मीकीयम्
वाल्मीकीये
वाल्मीकीयानि
तृतीया
वाल्मीकीयेन
वाल्मीकीयाभ्याम्
वाल्मीकीयैः
चतुर्थी
वाल्मीकीयाय
वाल्मीकीयाभ्याम्
वाल्मीकीयेभ्यः
पञ्चमी
वाल्मीकीयात् / वाल्मीकीयाद्
वाल्मीकीयाभ्याम्
वाल्मीकीयेभ्यः
षष्ठी
वाल्मीकीयस्य
वाल्मीकीययोः
वाल्मीकीयानाम्
सप्तमी
वाल्मीकीये
वाल्मीकीययोः
वाल्मीकीयेषु


अन्याः