वाल्मीकीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाल्मीकीया
वाल्मीकीये
वाल्मीकीयाः
सम्बोधन
वाल्मीकीये
वाल्मीकीये
वाल्मीकीयाः
द्वितीया
वाल्मीकीयाम्
वाल्मीकीये
वाल्मीकीयाः
तृतीया
वाल्मीकीयया
वाल्मीकीयाभ्याम्
वाल्मीकीयाभिः
चतुर्थी
वाल्मीकीयायै
वाल्मीकीयाभ्याम्
वाल्मीकीयाभ्यः
पञ्चमी
वाल्मीकीयायाः
वाल्मीकीयाभ्याम्
वाल्मीकीयाभ्यः
षष्ठी
वाल्मीकीयायाः
वाल्मीकीययोः
वाल्मीकीयानाम्
सप्तमी
वाल्मीकीयायाम्
वाल्मीकीययोः
वाल्मीकीयासु
 
एक
द्वि
बहु
प्रथमा
वाल्मीकीया
वाल्मीकीये
वाल्मीकीयाः
सम्बोधन
वाल्मीकीये
वाल्मीकीये
वाल्मीकीयाः
द्वितीया
वाल्मीकीयाम्
वाल्मीकीये
वाल्मीकीयाः
तृतीया
वाल्मीकीयया
वाल्मीकीयाभ्याम्
वाल्मीकीयाभिः
चतुर्थी
वाल्मीकीयायै
वाल्मीकीयाभ्याम्
वाल्मीकीयाभ्यः
पञ्चमी
वाल्मीकीयायाः
वाल्मीकीयाभ्याम्
वाल्मीकीयाभ्यः
षष्ठी
वाल्मीकीयायाः
वाल्मीकीययोः
वाल्मीकीयानाम्
सप्तमी
वाल्मीकीयायाम्
वाल्मीकीययोः
वाल्मीकीयासु


अन्याः