वाराणसी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाराणसी
वाराणस्यौ
वाराणस्यः
सम्बोधन
वाराणसि
वाराणस्यौ
वाराणस्यः
द्वितीया
वाराणसीम्
वाराणस्यौ
वाराणसीः
तृतीया
वाराणस्या
वाराणसीभ्याम्
वाराणसीभिः
चतुर्थी
वाराणस्यै
वाराणसीभ्याम्
वाराणसीभ्यः
पञ्चमी
वाराणस्याः
वाराणसीभ्याम्
वाराणसीभ्यः
षष्ठी
वाराणस्याः
वाराणस्योः
वाराणसीनाम्
सप्तमी
वाराणस्याम्
वाराणस्योः
वाराणसीषु
 
एक
द्वि
बहु
प्रथमा
वाराणसी
वाराणस्यौ
वाराणस्यः
सम्बोधन
वाराणसि
वाराणस्यौ
वाराणस्यः
द्वितीया
वाराणसीम्
वाराणस्यौ
वाराणसीः
तृतीया
वाराणस्या
वाराणसीभ्याम्
वाराणसीभिः
चतुर्थी
वाराणस्यै
वाराणसीभ्याम्
वाराणसीभ्यः
पञ्चमी
वाराणस्याः
वाराणसीभ्याम्
वाराणसीभ्यः
षष्ठी
वाराणस्याः
वाराणस्योः
वाराणसीनाम्
सप्तमी
वाराणस्याम्
वाराणस्योः
वाराणसीषु