वाय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वायः
वायौ
वायाः
सम्बोधन
वाय
वायौ
वायाः
द्वितीया
वायम्
वायौ
वायान्
तृतीया
वायेन
वायाभ्याम्
वायैः
चतुर्थी
वायाय
वायाभ्याम्
वायेभ्यः
पञ्चमी
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
षष्ठी
वायस्य
वाययोः
वायानाम्
सप्तमी
वाये
वाययोः
वायेषु
 
एक
द्वि
बहु
प्रथमा
वायः
वायौ
वायाः
सम्बोधन
वाय
वायौ
वायाः
द्वितीया
वायम्
वायौ
वायान्
तृतीया
वायेन
वायाभ्याम्
वायैः
चतुर्थी
वायाय
वायाभ्याम्
वायेभ्यः
पञ्चमी
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
षष्ठी
वायस्य
वाययोः
वायानाम्
सप्तमी
वाये
वाययोः
वायेषु


अन्याः