वायिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वायिका
वायिके
वायिकाः
सम्बोधन
वायिके
वायिके
वायिकाः
द्वितीया
वायिकाम्
वायिके
वायिकाः
तृतीया
वायिकया
वायिकाभ्याम्
वायिकाभिः
चतुर्थी
वायिकायै
वायिकाभ्याम्
वायिकाभ्यः
पञ्चमी
वायिकायाः
वायिकाभ्याम्
वायिकाभ्यः
षष्ठी
वायिकायाः
वायिकयोः
वायिकानाम्
सप्तमी
वायिकायाम्
वायिकयोः
वायिकासु
 
एक
द्वि
बहु
प्रथमा
वायिका
वायिके
वायिकाः
सम्बोधन
वायिके
वायिके
वायिकाः
द्वितीया
वायिकाम्
वायिके
वायिकाः
तृतीया
वायिकया
वायिकाभ्याम्
वायिकाभिः
चतुर्थी
वायिकायै
वायिकाभ्याम्
वायिकाभ्यः
पञ्चमी
वायिकायाः
वायिकाभ्याम्
वायिकाभ्यः
षष्ठी
वायिकायाः
वायिकयोः
वायिकानाम्
सप्तमी
वायिकायाम्
वायिकयोः
वायिकासु