वायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वायकः
वायकौ
वायकाः
सम्बोधन
वायक
वायकौ
वायकाः
द्वितीया
वायकम्
वायकौ
वायकान्
तृतीया
वायकेन
वायकाभ्याम्
वायकैः
चतुर्थी
वायकाय
वायकाभ्याम्
वायकेभ्यः
पञ्चमी
वायकात् / वायकाद्
वायकाभ्याम्
वायकेभ्यः
षष्ठी
वायकस्य
वायकयोः
वायकानाम्
सप्तमी
वायके
वायकयोः
वायकेषु
 
एक
द्वि
बहु
प्रथमा
वायकः
वायकौ
वायकाः
सम्बोधन
वायक
वायकौ
वायकाः
द्वितीया
वायकम्
वायकौ
वायकान्
तृतीया
वायकेन
वायकाभ्याम्
वायकैः
चतुर्थी
वायकाय
वायकाभ्याम्
वायकेभ्यः
पञ्चमी
वायकात् / वायकाद्
वायकाभ्याम्
वायकेभ्यः
षष्ठी
वायकस्य
वायकयोः
वायकानाम्
सप्तमी
वायके
वायकयोः
वायकेषु


अन्याः