वात्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वात्री
वात्र्यौ
वात्र्यः
सम्बोधन
वात्रि
वात्र्यौ
वात्र्यः
द्वितीया
वात्रीम्
वात्र्यौ
वात्रीः
तृतीया
वात्र्या
वात्रीभ्याम्
वात्रीभिः
चतुर्थी
वात्र्यै
वात्रीभ्याम्
वात्रीभ्यः
पञ्चमी
वात्र्याः
वात्रीभ्याम्
वात्रीभ्यः
षष्ठी
वात्र्याः
वात्र्योः
वात्रीणाम्
सप्तमी
वात्र्याम्
वात्र्योः
वात्रीषु
 
एक
द्वि
बहु
प्रथमा
वात्री
वात्र्यौ
वात्र्यः
सम्बोधन
वात्रि
वात्र्यौ
वात्र्यः
द्वितीया
वात्रीम्
वात्र्यौ
वात्रीः
तृतीया
वात्र्या
वात्रीभ्याम्
वात्रीभिः
चतुर्थी
वात्र्यै
वात्रीभ्याम्
वात्रीभ्यः
पञ्चमी
वात्र्याः
वात्रीभ्याम्
वात्रीभ्यः
षष्ठी
वात्र्याः
वात्र्योः
वात्रीणाम्
सप्तमी
वात्र्याम्
वात्र्योः
वात्रीषु


अन्याः