वातव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातव्यम्
वातव्ये
वातव्यानि
सम्बोधन
वातव्य
वातव्ये
वातव्यानि
द्वितीया
वातव्यम्
वातव्ये
वातव्यानि
तृतीया
वातव्येन
वातव्याभ्याम्
वातव्यैः
चतुर्थी
वातव्याय
वातव्याभ्याम्
वातव्येभ्यः
पञ्चमी
वातव्यात् / वातव्याद्
वातव्याभ्याम्
वातव्येभ्यः
षष्ठी
वातव्यस्य
वातव्ययोः
वातव्यानाम्
सप्तमी
वातव्ये
वातव्ययोः
वातव्येषु
 
एक
द्वि
बहु
प्रथमा
वातव्यम्
वातव्ये
वातव्यानि
सम्बोधन
वातव्य
वातव्ये
वातव्यानि
द्वितीया
वातव्यम्
वातव्ये
वातव्यानि
तृतीया
वातव्येन
वातव्याभ्याम्
वातव्यैः
चतुर्थी
वातव्याय
वातव्याभ्याम्
वातव्येभ्यः
पञ्चमी
वातव्यात् / वातव्याद्
वातव्याभ्याम्
वातव्येभ्यः
षष्ठी
वातव्यस्य
वातव्ययोः
वातव्यानाम्
सप्तमी
वातव्ये
वातव्ययोः
वातव्येषु


अन्याः