वातव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातव्या
वातव्ये
वातव्याः
सम्बोधन
वातव्ये
वातव्ये
वातव्याः
द्वितीया
वातव्याम्
वातव्ये
वातव्याः
तृतीया
वातव्यया
वातव्याभ्याम्
वातव्याभिः
चतुर्थी
वातव्यायै
वातव्याभ्याम्
वातव्याभ्यः
पञ्चमी
वातव्यायाः
वातव्याभ्याम्
वातव्याभ्यः
षष्ठी
वातव्यायाः
वातव्ययोः
वातव्यानाम्
सप्तमी
वातव्यायाम्
वातव्ययोः
वातव्यासु
 
एक
द्वि
बहु
प्रथमा
वातव्या
वातव्ये
वातव्याः
सम्बोधन
वातव्ये
वातव्ये
वातव्याः
द्वितीया
वातव्याम्
वातव्ये
वातव्याः
तृतीया
वातव्यया
वातव्याभ्याम्
वातव्याभिः
चतुर्थी
वातव्यायै
वातव्याभ्याम्
वातव्याभ्यः
पञ्चमी
वातव्यायाः
वातव्याभ्याम्
वातव्याभ्यः
षष्ठी
वातव्यायाः
वातव्ययोः
वातव्यानाम्
सप्तमी
वातव्यायाम्
वातव्ययोः
वातव्यासु


अन्याः