वाङ्मय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्मयः
वाङ्मयौ
वाङ्मयाः
सम्बोधन
वाङ्मय
वाङ्मयौ
वाङ्मयाः
द्वितीया
वाङ्मयम्
वाङ्मयौ
वाङ्मयान्
तृतीया
वाङ्मयेन
वाङ्मयाभ्याम्
वाङ्मयैः
चतुर्थी
वाङ्मयाय
वाङ्मयाभ्याम्
वाङ्मयेभ्यः
पञ्चमी
वाङ्मयात् / वाङ्मयाद्
वाङ्मयाभ्याम्
वाङ्मयेभ्यः
षष्ठी
वाङ्मयस्य
वाङ्मययोः
वाङ्मयानाम्
सप्तमी
वाङ्मये
वाङ्मययोः
वाङ्मयेषु
 
एक
द्वि
बहु
प्रथमा
वाङ्मयः
वाङ्मयौ
वाङ्मयाः
सम्बोधन
वाङ्मय
वाङ्मयौ
वाङ्मयाः
द्वितीया
वाङ्मयम्
वाङ्मयौ
वाङ्मयान्
तृतीया
वाङ्मयेन
वाङ्मयाभ्याम्
वाङ्मयैः
चतुर्थी
वाङ्मयाय
वाङ्मयाभ्याम्
वाङ्मयेभ्यः
पञ्चमी
वाङ्मयात् / वाङ्मयाद्
वाङ्मयाभ्याम्
वाङ्मयेभ्यः
षष्ठी
वाङ्मयस्य
वाङ्मययोः
वाङ्मयानाम्
सप्तमी
वाङ्मये
वाङ्मययोः
वाङ्मयेषु


अन्याः