वाङ्मयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्मयी
वाङ्मय्यौ
वाङ्मय्यः
सम्बोधन
वाङ्मयि
वाङ्मय्यौ
वाङ्मय्यः
द्वितीया
वाङ्मयीम्
वाङ्मय्यौ
वाङ्मयीः
तृतीया
वाङ्मय्या
वाङ्मयीभ्याम्
वाङ्मयीभिः
चतुर्थी
वाङ्मय्यै
वाङ्मयीभ्याम्
वाङ्मयीभ्यः
पञ्चमी
वाङ्मय्याः
वाङ्मयीभ्याम्
वाङ्मयीभ्यः
षष्ठी
वाङ्मय्याः
वाङ्मय्योः
वाङ्मयीनाम्
सप्तमी
वाङ्मय्याम्
वाङ्मय्योः
वाङ्मयीषु
 
एक
द्वि
बहु
प्रथमा
वाङ्मयी
वाङ्मय्यौ
वाङ्मय्यः
सम्बोधन
वाङ्मयि
वाङ्मय्यौ
वाङ्मय्यः
द्वितीया
वाङ्मयीम्
वाङ्मय्यौ
वाङ्मयीः
तृतीया
वाङ्मय्या
वाङ्मयीभ्याम्
वाङ्मयीभिः
चतुर्थी
वाङ्मय्यै
वाङ्मयीभ्याम्
वाङ्मयीभ्यः
पञ्चमी
वाङ्मय्याः
वाङ्मयीभ्याम्
वाङ्मयीभ्यः
षष्ठी
वाङ्मय्याः
वाङ्मय्योः
वाङ्मयीनाम्
सप्तमी
वाङ्मय्याम्
वाङ्मय्योः
वाङ्मयीषु


अन्याः