वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वल्गति
वल्गतः
वल्गन्ति
मध्यम
वल्गसि
वल्गथः
वल्गथ
उत्तम
वल्गामि
वल्गावः
वल्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववल्ग
ववल्गतुः
ववल्गुः
मध्यम
ववल्गिथ
ववल्गथुः
ववल्ग
उत्तम
ववल्ग
ववल्गिव
ववल्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वल्गिता
वल्गितारौ
वल्गितारः
मध्यम
वल्गितासि
वल्गितास्थः
वल्गितास्थ
उत्तम
वल्गितास्मि
वल्गितास्वः
वल्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वल्गिष्यति
वल्गिष्यतः
वल्गिष्यन्ति
मध्यम
वल्गिष्यसि
वल्गिष्यथः
वल्गिष्यथ
उत्तम
वल्गिष्यामि
वल्गिष्यावः
वल्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वल्गतात् / वल्गताद् / वल्गतु
वल्गताम्
वल्गन्तु
मध्यम
वल्गतात् / वल्गताद् / वल्ग
वल्गतम्
वल्गत
उत्तम
वल्गानि
वल्गाव
वल्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवल्गत् / अवल्गद्
अवल्गताम्
अवल्गन्
मध्यम
अवल्गः
अवल्गतम्
अवल्गत
उत्तम
अवल्गम्
अवल्गाव
अवल्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वल्गेत् / वल्गेद्
वल्गेताम्
वल्गेयुः
मध्यम
वल्गेः
वल्गेतम्
वल्गेत
उत्तम
वल्गेयम्
वल्गेव
वल्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वल्ग्यात् / वल्ग्याद्
वल्ग्यास्ताम्
वल्ग्यासुः
मध्यम
वल्ग्याः
वल्ग्यास्तम्
वल्ग्यास्त
उत्तम
वल्ग्यासम्
वल्ग्यास्व
वल्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवल्गीत् / अवल्गीद्
अवल्गिष्टाम्
अवल्गिषुः
मध्यम
अवल्गीः
अवल्गिष्टम्
अवल्गिष्ट
उत्तम
अवल्गिषम्
अवल्गिष्व
अवल्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवल्गिष्यत् / अवल्गिष्यद्
अवल्गिष्यताम्
अवल्गिष्यन्
मध्यम
अवल्गिष्यः
अवल्गिष्यतम्
अवल्गिष्यत
उत्तम
अवल्गिष्यम्
अवल्गिष्याव
अवल्गिष्याम