वलमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वलमानः
वलमानौ
वलमानाः
സംബോധന
वलमान
वलमानौ
वलमानाः
ദ്വിതീയാ
वलमानम्
वलमानौ
वलमानान्
തൃതീയാ
वलमानेन
वलमानाभ्याम्
वलमानैः
ചതുർഥീ
वलमानाय
वलमानाभ्याम्
वलमानेभ्यः
പഞ്ചമീ
वलमानात् / वलमानाद्
वलमानाभ्याम्
वलमानेभ्यः
ഷഷ്ഠീ
वलमानस्य
वलमानयोः
वलमानानाम्
സപ്തമീ
वलमाने
वलमानयोः
वलमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वलमानः
वलमानौ
वलमानाः
സംബോധന
वलमान
वलमानौ
वलमानाः
ദ്വിതീയാ
वलमानम्
वलमानौ
वलमानान्
തൃതീയാ
वलमानेन
वलमानाभ्याम्
वलमानैः
ചതുർഥീ
वलमानाय
वलमानाभ्याम्
वलमानेभ्यः
പഞ്ചമീ
वलमानात् / वलमानाद्
वलमानाभ्याम्
वलमानेभ्यः
ഷഷ്ഠീ
वलमानस्य
वलमानयोः
वलमानानाम्
സപ്തമീ
वलमाने
वलमानयोः
वलमानेषु


മറ്റുള്ളവ