वर्णमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वर्णमानः
वर्णमानौ
वर्णमानाः
സംബോധന
वर्णमान
वर्णमानौ
वर्णमानाः
ദ്വിതീയാ
वर्णमानम्
वर्णमानौ
वर्णमानान्
തൃതീയാ
वर्णमानेन
वर्णमानाभ्याम्
वर्णमानैः
ചതുർഥീ
वर्णमानाय
वर्णमानाभ्याम्
वर्णमानेभ्यः
പഞ്ചമീ
वर्णमानात् / वर्णमानाद्
वर्णमानाभ्याम्
वर्णमानेभ्यः
ഷഷ്ഠീ
वर्णमानस्य
वर्णमानयोः
वर्णमानानाम्
സപ്തമീ
वर्णमाने
वर्णमानयोः
वर्णमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वर्णमानः
वर्णमानौ
वर्णमानाः
സംബോധന
वर्णमान
वर्णमानौ
वर्णमानाः
ദ്വിതീയാ
वर्णमानम्
वर्णमानौ
वर्णमानान्
തൃതീയാ
वर्णमानेन
वर्णमानाभ्याम्
वर्णमानैः
ചതുർഥീ
वर्णमानाय
वर्णमानाभ्याम्
वर्णमानेभ्यः
പഞ്ചമീ
वर्णमानात् / वर्णमानाद्
वर्णमानाभ्याम्
वर्णमानेभ्यः
ഷഷ്ഠീ
वर्णमानस्य
वर्णमानयोः
वर्णमानानाम्
സപ്തമീ
वर्णमाने
वर्णमानयोः
वर्णमानेषु
മറ്റുള്ളവ