वर्णकिता Shabd Roop

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्णकिता
वर्णकिते
वर्णकिताः
सम्बोधन
वर्णकिते
वर्णकिते
वर्णकिताः
द्वितीया
वर्णकिताम्
वर्णकिते
वर्णकिताः
तृतीया
वर्णकितया
वर्णकिताभ्याम्
वर्णकिताभिः
चतुर्थी
वर्णकितायै
वर्णकिताभ्याम्
वर्णकिताभ्यः
पञ्चमी
वर्णकितायाः
वर्णकिताभ्याम्
वर्णकिताभ्यः
षष्ठी
वर्णकितायाः
वर्णकितयोः
वर्णकितानाम्
सप्तमी
वर्णकितायाम्
वर्णकितयोः
वर्णकितासु
 
एक
द्वि
बहु
प्रथमा
वर्णकिता
वर्णकिते
वर्णकिताः
सम्बोधन
वर्णकिते
वर्णकिते
वर्णकिताः
द्वितीया
वर्णकिताम्
वर्णकिते
वर्णकिताः
तृतीया
वर्णकितया
वर्णकिताभ्याम्
वर्णकिताभिः
चतुर्थी
वर्णकितायै
वर्णकिताभ्याम्
वर्णकिताभ्यः
पञ्चमी
वर्णकितायाः
वर्णकिताभ्याम्
वर्णकिताभ्यः
षष्ठी
वर्णकितायाः
वर्णकितयोः
वर्णकितानाम्
सप्तमी
वर्णकितायाम्
वर्णकितयोः
वर्णकितासु


Others