वचमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वचमानः
वचमानौ
वचमानाः
സംബോധന
वचमान
वचमानौ
वचमानाः
ദ്വിതീയാ
वचमानम्
वचमानौ
वचमानान्
തൃതീയാ
वचमानेन
वचमानाभ्याम्
वचमानैः
ചതുർഥീ
वचमानाय
वचमानाभ्याम्
वचमानेभ्यः
പഞ്ചമീ
वचमानात् / वचमानाद्
वचमानाभ्याम्
वचमानेभ्यः
ഷഷ്ഠീ
वचमानस्य
वचमानयोः
वचमानानाम्
സപ്തമീ
वचमाने
वचमानयोः
वचमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वचमानः
वचमानौ
वचमानाः
സംബോധന
वचमान
वचमानौ
वचमानाः
ദ്വിതീയാ
वचमानम्
वचमानौ
वचमानान्
തൃതീയാ
वचमानेन
वचमानाभ्याम्
वचमानैः
ചതുർഥീ
वचमानाय
वचमानाभ्याम्
वचमानेभ्यः
പഞ്ചമീ
वचमानात् / वचमानाद्
वचमानाभ्याम्
वचमानेभ्यः
ഷഷ്ഠീ
वचमानस्य
वचमानयोः
वचमानानाम्
സപ്തമീ
वचमाने
वचमानयोः
वचमानेषु
മറ്റുള്ളവ