वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वख्यते
वख्येते
वख्यन्ते
मध्यम
वख्यसे
वख्येथे
वख्यध्वे
उत्तम
वख्ये
वख्यावहे
वख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववखे
ववखाते
ववखिरे
मध्यम
ववखिषे
ववखाथे
ववखिध्वे
उत्तम
ववखे
ववखिवहे
ववखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वखिता
वखितारौ
वखितारः
मध्यम
वखितासे
वखितासाथे
वखिताध्वे
उत्तम
वखिताहे
वखितास्वहे
वखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वखिष्यते
वखिष्येते
वखिष्यन्ते
मध्यम
वखिष्यसे
वखिष्येथे
वखिष्यध्वे
उत्तम
वखिष्ये
वखिष्यावहे
वखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वख्यताम्
वख्येताम्
वख्यन्ताम्
मध्यम
वख्यस्व
वख्येथाम्
वख्यध्वम्
उत्तम
वख्यै
वख्यावहै
वख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवख्यत
अवख्येताम्
अवख्यन्त
मध्यम
अवख्यथाः
अवख्येथाम्
अवख्यध्वम्
उत्तम
अवख्ये
अवख्यावहि
अवख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वख्येत
वख्येयाताम्
वख्येरन्
मध्यम
वख्येथाः
वख्येयाथाम्
वख्येध्वम्
उत्तम
वख्येय
वख्येवहि
वख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वखिषीष्ट
वखिषीयास्ताम्
वखिषीरन्
मध्यम
वखिषीष्ठाः
वखिषीयास्थाम्
वखिषीध्वम्
उत्तम
वखिषीय
वखिषीवहि
वखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाखि
अवखिषाताम्
अवखिषत
मध्यम
अवखिष्ठाः
अवखिषाथाम्
अवखिढ्वम्
उत्तम
अवखिषि
अवखिष्वहि
अवखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवखिष्यत
अवखिष्येताम्
अवखिष्यन्त
मध्यम
अवखिष्यथाः
अवखिष्येथाम्
अवखिष्यध्वम्
उत्तम
अवखिष्ये
अवखिष्यावहि
अवखिष्यामहि