लौह शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौहम्
लौहे
लौहानि
सम्बोधन
लौह
लौहे
लौहानि
द्वितीया
लौहम्
लौहे
लौहानि
तृतीया
लौहेन
लौहाभ्याम्
लौहैः
चतुर्थी
लौहाय
लौहाभ्याम्
लौहेभ्यः
पञ्चमी
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
षष्ठी
लौहस्य
लौहयोः
लौहानाम्
सप्तमी
लौहे
लौहयोः
लौहेषु
 
एक
द्वि
बहु
प्रथमा
लौहम्
लौहे
लौहानि
सम्बोधन
लौह
लौहे
लौहानि
द्वितीया
लौहम्
लौहे
लौहानि
तृतीया
लौहेन
लौहाभ्याम्
लौहैः
चतुर्थी
लौहाय
लौहाभ्याम्
लौहेभ्यः
पञ्चमी
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
षष्ठी
लौहस्य
लौहयोः
लौहानाम्
सप्तमी
लौहे
लौहयोः
लौहेषु


अन्याः