लोकनाथ ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लोकनाथः
लोकनाथौ
लोकनाथाः
സംബോധന
लोकनाथ
लोकनाथौ
लोकनाथाः
ദ്വിതീയാ
लोकनाथम्
लोकनाथौ
लोकनाथान्
തൃതീയാ
लोकनाथेन
लोकनाथाभ्याम्
लोकनाथैः
ചതുർഥീ
लोकनाथाय
लोकनाथाभ्याम्
लोकनाथेभ्यः
പഞ്ചമീ
लोकनाथात् / लोकनाथाद्
लोकनाथाभ्याम्
लोकनाथेभ्यः
ഷഷ്ഠീ
लोकनाथस्य
लोकनाथयोः
लोकनाथानाम्
സപ്തമീ
लोकनाथे
लोकनाथयोः
लोकनाथेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लोकनाथः
लोकनाथौ
लोकनाथाः
സംബോധന
लोकनाथ
लोकनाथौ
लोकनाथाः
ദ്വിതീയാ
लोकनाथम्
लोकनाथौ
लोकनाथान्
തൃതീയാ
लोकनाथेन
लोकनाथाभ्याम्
लोकनाथैः
ചതുർഥീ
लोकनाथाय
लोकनाथाभ्याम्
लोकनाथेभ्यः
പഞ്ചമീ
लोकनाथात् / लोकनाथाद्
लोकनाथाभ्याम्
लोकनाथेभ्यः
ഷഷ്ഠീ
लोकनाथस्य
लोकनाथयोः
लोकनाथानाम्
സപ്തമീ
लोकनाथे
लोकनाथयोः
लोकनाथेषु