लाक्षणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लाक्षणिकः
लाक्षणिकौ
लाक्षणिकाः
सम्बोधन
लाक्षणिक
लाक्षणिकौ
लाक्षणिकाः
द्वितीया
लाक्षणिकम्
लाक्षणिकौ
लाक्षणिकान्
तृतीया
लाक्षणिकेन
लाक्षणिकाभ्याम्
लाक्षणिकैः
चतुर्थी
लाक्षणिकाय
लाक्षणिकाभ्याम्
लाक्षणिकेभ्यः
पञ्चमी
लाक्षणिकात् / लाक्षणिकाद्
लाक्षणिकाभ्याम्
लाक्षणिकेभ्यः
षष्ठी
लाक्षणिकस्य
लाक्षणिकयोः
लाक्षणिकानाम्
सप्तमी
लाक्षणिके
लाक्षणिकयोः
लाक्षणिकेषु
 
एक
द्वि
बहु
प्रथमा
लाक्षणिकः
लाक्षणिकौ
लाक्षणिकाः
सम्बोधन
लाक्षणिक
लाक्षणिकौ
लाक्षणिकाः
द्वितीया
लाक्षणिकम्
लाक्षणिकौ
लाक्षणिकान्
तृतीया
लाक्षणिकेन
लाक्षणिकाभ्याम्
लाक्षणिकैः
चतुर्थी
लाक्षणिकाय
लाक्षणिकाभ्याम्
लाक्षणिकेभ्यः
पञ्चमी
लाक्षणिकात् / लाक्षणिकाद्
लाक्षणिकाभ्याम्
लाक्षणिकेभ्यः
षष्ठी
लाक्षणिकस्य
लाक्षणिकयोः
लाक्षणिकानाम्
सप्तमी
लाक्षणिके
लाक्षणिकयोः
लाक्षणिकेषु


अन्याः