लाक्षणिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लाक्षणिकी
लाक्षणिक्यौ
लाक्षणिक्यः
सम्बोधन
लाक्षणिकि
लाक्षणिक्यौ
लाक्षणिक्यः
द्वितीया
लाक्षणिकीम्
लाक्षणिक्यौ
लाक्षणिकीः
तृतीया
लाक्षणिक्या
लाक्षणिकीभ्याम्
लाक्षणिकीभिः
चतुर्थी
लाक्षणिक्यै
लाक्षणिकीभ्याम्
लाक्षणिकीभ्यः
पञ्चमी
लाक्षणिक्याः
लाक्षणिकीभ्याम्
लाक्षणिकीभ्यः
षष्ठी
लाक्षणिक्याः
लाक्षणिक्योः
लाक्षणिकीनाम्
सप्तमी
लाक्षणिक्याम्
लाक्षणिक्योः
लाक्षणिकीषु
 
एक
द्वि
बहु
प्रथमा
लाक्षणिकी
लाक्षणिक्यौ
लाक्षणिक्यः
सम्बोधन
लाक्षणिकि
लाक्षणिक्यौ
लाक्षणिक्यः
द्वितीया
लाक्षणिकीम्
लाक्षणिक्यौ
लाक्षणिकीः
तृतीया
लाक्षणिक्या
लाक्षणिकीभ्याम्
लाक्षणिकीभिः
चतुर्थी
लाक्षणिक्यै
लाक्षणिकीभ्याम्
लाक्षणिकीभ्यः
पञ्चमी
लाक्षणिक्याः
लाक्षणिकीभ्याम्
लाक्षणिकीभ्यः
षष्ठी
लाक्षणिक्याः
लाक्षणिक्योः
लाक्षणिकीनाम्
सप्तमी
लाक्षणिक्याम्
लाक्षणिक्योः
लाक्षणिकीषु


अन्याः