लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घति
लङ्घतः
लङ्घन्ति
मध्यम
लङ्घसि
लङ्घथः
लङ्घथ
उत्तम
लङ्घामि
लङ्घावः
लङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ललङ्घ
ललङ्घतुः
ललङ्घुः
मध्यम
ललङ्घिथ
ललङ्घथुः
ललङ्घ
उत्तम
ललङ्घ
ललङ्घिव
ललङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घिता
लङ्घितारौ
लङ्घितारः
मध्यम
लङ्घितासि
लङ्घितास्थः
लङ्घितास्थ
उत्तम
लङ्घितास्मि
लङ्घितास्वः
लङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घिष्यति
लङ्घिष्यतः
लङ्घिष्यन्ति
मध्यम
लङ्घिष्यसि
लङ्घिष्यथः
लङ्घिष्यथ
उत्तम
लङ्घिष्यामि
लङ्घिष्यावः
लङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घतात् / लङ्घताद् / लङ्घतु
लङ्घताम्
लङ्घन्तु
मध्यम
लङ्घतात् / लङ्घताद् / लङ्घ
लङ्घतम्
लङ्घत
उत्तम
लङ्घानि
लङ्घाव
लङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलङ्घत् / अलङ्घद्
अलङ्घताम्
अलङ्घन्
मध्यम
अलङ्घः
अलङ्घतम्
अलङ्घत
उत्तम
अलङ्घम्
अलङ्घाव
अलङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घेत् / लङ्घेद्
लङ्घेताम्
लङ्घेयुः
मध्यम
लङ्घेः
लङ्घेतम्
लङ्घेत
उत्तम
लङ्घेयम्
लङ्घेव
लङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घ्यात् / लङ्घ्याद्
लङ्घ्यास्ताम्
लङ्घ्यासुः
मध्यम
लङ्घ्याः
लङ्घ्यास्तम्
लङ्घ्यास्त
उत्तम
लङ्घ्यासम्
लङ्घ्यास्व
लङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलङ्घीत् / अलङ्घीद्
अलङ्घिष्टाम्
अलङ्घिषुः
मध्यम
अलङ्घीः
अलङ्घिष्टम्
अलङ्घिष्ट
उत्तम
अलङ्घिषम्
अलङ्घिष्व
अलङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलङ्घिष्यत् / अलङ्घिष्यद्
अलङ्घिष्यताम्
अलङ्घिष्यन्
मध्यम
अलङ्घिष्यः
अलङ्घिष्यतम्
अलङ्घिष्यत
उत्तम
अलङ्घिष्यम्
अलङ्घिष्याव
अलङ्घिष्याम