लङ्घ् धातुरूपाणि - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घ्यते
लङ्घ्येते
लङ्घ्यन्ते
मध्यम
लङ्घ्यसे
लङ्घ्येथे
लङ्घ्यध्वे
उत्तम
लङ्घ्ये
लङ्घ्यावहे
लङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ललङ्घे
ललङ्घाते
ललङ्घिरे
मध्यम
ललङ्घिषे
ललङ्घाथे
ललङ्घिध्वे
उत्तम
ललङ्घे
ललङ्घिवहे
ललङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घिता
लङ्घितारौ
लङ्घितारः
मध्यम
लङ्घितासे
लङ्घितासाथे
लङ्घिताध्वे
उत्तम
लङ्घिताहे
लङ्घितास्वहे
लङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घिष्यते
लङ्घिष्येते
लङ्घिष्यन्ते
मध्यम
लङ्घिष्यसे
लङ्घिष्येथे
लङ्घिष्यध्वे
उत्तम
लङ्घिष्ये
लङ्घिष्यावहे
लङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घ्यताम्
लङ्घ्येताम्
लङ्घ्यन्ताम्
मध्यम
लङ्घ्यस्व
लङ्घ्येथाम्
लङ्घ्यध्वम्
उत्तम
लङ्घ्यै
लङ्घ्यावहै
लङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलङ्घ्यत
अलङ्घ्येताम्
अलङ्घ्यन्त
मध्यम
अलङ्घ्यथाः
अलङ्घ्येथाम्
अलङ्घ्यध्वम्
उत्तम
अलङ्घ्ये
अलङ्घ्यावहि
अलङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घ्येत
लङ्घ्येयाताम्
लङ्घ्येरन्
मध्यम
लङ्घ्येथाः
लङ्घ्येयाथाम्
लङ्घ्येध्वम्
उत्तम
लङ्घ्येय
लङ्घ्येवहि
लङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्घिषीष्ट
लङ्घिषीयास्ताम्
लङ्घिषीरन्
मध्यम
लङ्घिषीष्ठाः
लङ्घिषीयास्थाम्
लङ्घिषीध्वम्
उत्तम
लङ्घिषीय
लङ्घिषीवहि
लङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलङ्घि
अलङ्घिषाताम्
अलङ्घिषत
मध्यम
अलङ्घिष्ठाः
अलङ्घिषाथाम्
अलङ्घिढ्वम्
उत्तम
अलङ्घिषि
अलङ्घिष्वहि
अलङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलङ्घिष्यत
अलङ्घिष्येताम्
अलङ्घिष्यन्त
मध्यम
अलङ्घिष्यथाः
अलङ्घिष्येथाम्
अलङ्घिष्यध्वम्
उत्तम
अलङ्घिष्ये
अलङ्घिष्यावहि
अलङ्घिष्यामहि