लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्खति
लङ्खतः
लङ्खन्ति
मध्यम
लङ्खसि
लङ्खथः
लङ्खथ
उत्तम
लङ्खामि
लङ्खावः
लङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ललङ्ख
ललङ्खतुः
ललङ्खुः
मध्यम
ललङ्खिथ
ललङ्खथुः
ललङ्ख
उत्तम
ललङ्ख
ललङ्खिव
ललङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्खिता
लङ्खितारौ
लङ्खितारः
मध्यम
लङ्खितासि
लङ्खितास्थः
लङ्खितास्थ
उत्तम
लङ्खितास्मि
लङ्खितास्वः
लङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्खिष्यति
लङ्खिष्यतः
लङ्खिष्यन्ति
मध्यम
लङ्खिष्यसि
लङ्खिष्यथः
लङ्खिष्यथ
उत्तम
लङ्खिष्यामि
लङ्खिष्यावः
लङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्खतात् / लङ्खताद् / लङ्खतु
लङ्खताम्
लङ्खन्तु
मध्यम
लङ्खतात् / लङ्खताद् / लङ्ख
लङ्खतम्
लङ्खत
उत्तम
लङ्खानि
लङ्खाव
लङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलङ्खत् / अलङ्खद्
अलङ्खताम्
अलङ्खन्
मध्यम
अलङ्खः
अलङ्खतम्
अलङ्खत
उत्तम
अलङ्खम्
अलङ्खाव
अलङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्खेत् / लङ्खेद्
लङ्खेताम्
लङ्खेयुः
मध्यम
लङ्खेः
लङ्खेतम्
लङ्खेत
उत्तम
लङ्खेयम्
लङ्खेव
लङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लङ्ख्यात् / लङ्ख्याद्
लङ्ख्यास्ताम्
लङ्ख्यासुः
मध्यम
लङ्ख्याः
लङ्ख्यास्तम्
लङ्ख्यास्त
उत्तम
लङ्ख्यासम्
लङ्ख्यास्व
लङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलङ्खीत् / अलङ्खीद्
अलङ्खिष्टाम्
अलङ्खिषुः
मध्यम
अलङ्खीः
अलङ्खिष्टम्
अलङ्खिष्ट
उत्तम
अलङ्खिषम्
अलङ्खिष्व
अलङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलङ्खिष्यत् / अलङ्खिष्यद्
अलङ्खिष्यताम्
अलङ्खिष्यन्
मध्यम
अलङ्खिष्यः
अलङ्खिष्यतम्
अलङ्खिष्यत
उत्तम
अलङ्खिष्यम्
अलङ्खिष्याव
अलङ्खिष्याम