लङ्खितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्खिता
लङ्खितारौ
लङ्खितारः
सम्बोधन
लङ्खितः
लङ्खितारौ
लङ्खितारः
द्वितीया
लङ्खितारम्
लङ्खितारौ
लङ्खितॄन्
तृतीया
लङ्खित्रा
लङ्खितृभ्याम्
लङ्खितृभिः
चतुर्थी
लङ्खित्रे
लङ्खितृभ्याम्
लङ्खितृभ्यः
पञ्चमी
लङ्खितुः
लङ्खितृभ्याम्
लङ्खितृभ्यः
षष्ठी
लङ्खितुः
लङ्खित्रोः
लङ्खितॄणाम्
सप्तमी
लङ्खितरि
लङ्खित्रोः
लङ्खितृषु
 
एक
द्वि
बहु
प्रथमा
लङ्खिता
लङ्खितारौ
लङ्खितारः
सम्बोधन
लङ्खितः
लङ्खितारौ
लङ्खितारः
द्वितीया
लङ्खितारम्
लङ्खितारौ
लङ्खितॄन्
तृतीया
लङ्खित्रा
लङ्खितृभ्याम्
लङ्खितृभिः
चतुर्थी
लङ्खित्रे
लङ्खितृभ्याम्
लङ्खितृभ्यः
पञ्चमी
लङ्खितुः
लङ्खितृभ्याम्
लङ्खितृभ्यः
षष्ठी
लङ्खितुः
लङ्खित्रोः
लङ्खितॄणाम्
सप्तमी
लङ्खितरि
लङ्खित्रोः
लङ्खितृषु


अन्याः