लङ्खितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्खितृ
लङ्खितृणी
लङ्खितॄणि
सम्बोधन
लङ्खितः / लङ्खितृ
लङ्खितृणी
लङ्खितॄणि
द्वितीया
लङ्खितृ
लङ्खितृणी
लङ्खितॄणि
तृतीया
लङ्खित्रा / लङ्खितृणा
लङ्खितृभ्याम्
लङ्खितृभिः
चतुर्थी
लङ्खित्रे / लङ्खितृणे
लङ्खितृभ्याम्
लङ्खितृभ्यः
पञ्चमी
लङ्खितुः / लङ्खितृणः
लङ्खितृभ्याम्
लङ्खितृभ्यः
षष्ठी
लङ्खितुः / लङ्खितृणः
लङ्खित्रोः / लङ्खितृणोः
लङ्खितॄणाम्
सप्तमी
लङ्खितरि / लङ्खितृणि
लङ्खित्रोः / लङ्खितृणोः
लङ्खितृषु
 
एक
द्वि
बहु
प्रथमा
लङ्खितृ
लङ्खितृणी
लङ्खितॄणि
सम्बोधन
लङ्खितः / लङ्खितृ
लङ्खितृणी
लङ्खितॄणि
द्वितीया
लङ्खितृ
लङ्खितृणी
लङ्खितॄणि
तृतीया
लङ्खित्रा / लङ्खितृणा
लङ्खितृभ्याम्
लङ्खितृभिः
चतुर्थी
लङ्खित्रे / लङ्खितृणे
लङ्खितृभ्याम्
लङ्खितृभ्यः
पञ्चमी
लङ्खितुः / लङ्खितृणः
लङ्खितृभ्याम्
लङ्खितृभ्यः
षष्ठी
लङ्खितुः / लङ्खितृणः
लङ्खित्रोः / लङ्खितृणोः
लङ्खितॄणाम्
सप्तमी
लङ्खितरि / लङ्खितृणि
लङ्खित्रोः / लङ्खितृणोः
लङ्खितृषु


अन्याः