लङ्खितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्खितव्यः
लङ्खितव्यौ
लङ्खितव्याः
सम्बोधन
लङ्खितव्य
लङ्खितव्यौ
लङ्खितव्याः
द्वितीया
लङ्खितव्यम्
लङ्खितव्यौ
लङ्खितव्यान्
तृतीया
लङ्खितव्येन
लङ्खितव्याभ्याम्
लङ्खितव्यैः
चतुर्थी
लङ्खितव्याय
लङ्खितव्याभ्याम्
लङ्खितव्येभ्यः
पञ्चमी
लङ्खितव्यात् / लङ्खितव्याद्
लङ्खितव्याभ्याम्
लङ्खितव्येभ्यः
षष्ठी
लङ्खितव्यस्य
लङ्खितव्ययोः
लङ्खितव्यानाम्
सप्तमी
लङ्खितव्ये
लङ्खितव्ययोः
लङ्खितव्येषु
 
एक
द्वि
बहु
प्रथमा
लङ्खितव्यः
लङ्खितव्यौ
लङ्खितव्याः
सम्बोधन
लङ्खितव्य
लङ्खितव्यौ
लङ्खितव्याः
द्वितीया
लङ्खितव्यम्
लङ्खितव्यौ
लङ्खितव्यान्
तृतीया
लङ्खितव्येन
लङ्खितव्याभ्याम्
लङ्खितव्यैः
चतुर्थी
लङ्खितव्याय
लङ्खितव्याभ्याम्
लङ्खितव्येभ्यः
पञ्चमी
लङ्खितव्यात् / लङ्खितव्याद्
लङ्खितव्याभ्याम्
लङ्खितव्येभ्यः
षष्ठी
लङ्खितव्यस्य
लङ्खितव्ययोः
लङ्खितव्यानाम्
सप्तमी
लङ्खितव्ये
लङ्खितव्ययोः
लङ्खितव्येषु


अन्याः