लङ्खितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्खितवत् / लङ्खितवद्
लङ्खितवती
लङ्खितवन्ति
सम्बोधन
लङ्खितवत् / लङ्खितवद्
लङ्खितवती
लङ्खितवन्ति
द्वितीया
लङ्खितवत् / लङ्खितवद्
लङ्खितवती
लङ्खितवन्ति
तृतीया
लङ्खितवता
लङ्खितवद्भ्याम्
लङ्खितवद्भिः
चतुर्थी
लङ्खितवते
लङ्खितवद्भ्याम्
लङ्खितवद्भ्यः
पञ्चमी
लङ्खितवतः
लङ्खितवद्भ्याम्
लङ्खितवद्भ्यः
षष्ठी
लङ्खितवतः
लङ्खितवतोः
लङ्खितवताम्
सप्तमी
लङ्खितवति
लङ्खितवतोः
लङ्खितवत्सु
 
एक
द्वि
बहु
प्रथमा
लङ्खितवत् / लङ्खितवद्
लङ्खितवती
लङ्खितवन्ति
सम्बोधन
लङ्खितवत् / लङ्खितवद्
लङ्खितवती
लङ्खितवन्ति
द्वितीया
लङ्खितवत् / लङ्खितवद्
लङ्खितवती
लङ्खितवन्ति
तृतीया
लङ्खितवता
लङ्खितवद्भ्याम्
लङ्खितवद्भिः
चतुर्थी
लङ्खितवते
लङ्खितवद्भ्याम्
लङ्खितवद्भ्यः
पञ्चमी
लङ्खितवतः
लङ्खितवद्भ्याम्
लङ्खितवद्भ्यः
षष्ठी
लङ्खितवतः
लङ्खितवतोः
लङ्खितवताम्
सप्तमी
लङ्खितवति
लङ्खितवतोः
लङ्खितवत्सु


अन्याः