लङ्खन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्खनम्
लङ्खने
लङ्खनानि
सम्बोधन
लङ्खन
लङ्खने
लङ्खनानि
द्वितीया
लङ्खनम्
लङ्खने
लङ्खनानि
तृतीया
लङ्खनेन
लङ्खनाभ्याम्
लङ्खनैः
चतुर्थी
लङ्खनाय
लङ्खनाभ्याम्
लङ्खनेभ्यः
पञ्चमी
लङ्खनात् / लङ्खनाद्
लङ्खनाभ्याम्
लङ्खनेभ्यः
षष्ठी
लङ्खनस्य
लङ्खनयोः
लङ्खनानाम्
सप्तमी
लङ्खने
लङ्खनयोः
लङ्खनेषु
 
एक
द्वि
बहु
प्रथमा
लङ्खनम्
लङ्खने
लङ्खनानि
सम्बोधन
लङ्खन
लङ्खने
लङ्खनानि
द्वितीया
लङ्खनम्
लङ्खने
लङ्खनानि
तृतीया
लङ्खनेन
लङ्खनाभ्याम्
लङ्खनैः
चतुर्थी
लङ्खनाय
लङ्खनाभ्याम्
लङ्खनेभ्यः
पञ्चमी
लङ्खनात् / लङ्खनाद्
लङ्खनाभ्याम्
लङ्खनेभ्यः
षष्ठी
लङ्खनस्य
लङ्खनयोः
लङ्खनानाम्
सप्तमी
लङ्खने
लङ्खनयोः
लङ्खनेषु