लङ्खन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्खन्ती
लङ्खन्त्यौ
लङ्खन्त्यः
सम्बोधन
लङ्खन्ति
लङ्खन्त्यौ
लङ्खन्त्यः
द्वितीया
लङ्खन्तीम्
लङ्खन्त्यौ
लङ्खन्तीः
तृतीया
लङ्खन्त्या
लङ्खन्तीभ्याम्
लङ्खन्तीभिः
चतुर्थी
लङ्खन्त्यै
लङ्खन्तीभ्याम्
लङ्खन्तीभ्यः
पञ्चमी
लङ्खन्त्याः
लङ्खन्तीभ्याम्
लङ्खन्तीभ्यः
षष्ठी
लङ्खन्त्याः
लङ्खन्त्योः
लङ्खन्तीनाम्
सप्तमी
लङ्खन्त्याम्
लङ्खन्त्योः
लङ्खन्तीषु
 
एक
द्वि
बहु
प्रथमा
लङ्खन्ती
लङ्खन्त्यौ
लङ्खन्त्यः
सम्बोधन
लङ्खन्ति
लङ्खन्त्यौ
लङ्खन्त्यः
द्वितीया
लङ्खन्तीम्
लङ्खन्त्यौ
लङ्खन्तीः
तृतीया
लङ्खन्त्या
लङ्खन्तीभ्याम्
लङ्खन्तीभिः
चतुर्थी
लङ्खन्त्यै
लङ्खन्तीभ्याम्
लङ्खन्तीभ्यः
पञ्चमी
लङ्खन्त्याः
लङ्खन्तीभ्याम्
लङ्खन्तीभ्यः
षष्ठी
लङ्खन्त्याः
लङ्खन्त्योः
लङ्खन्तीनाम्
सप्तमी
लङ्खन्त्याम्
लङ्खन्त्योः
लङ्खन्तीषु