लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लखति
लखतः
लखन्ति
मध्यम
लखसि
लखथः
लखथ
उत्तम
लखामि
लखावः
लखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ललाख
लेखतुः
लेखुः
मध्यम
लेखिथ
लेखथुः
लेख
उत्तम
ललख / ललाख
लेखिव
लेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लखिता
लखितारौ
लखितारः
मध्यम
लखितासि
लखितास्थः
लखितास्थ
उत्तम
लखितास्मि
लखितास्वः
लखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लखिष्यति
लखिष्यतः
लखिष्यन्ति
मध्यम
लखिष्यसि
लखिष्यथः
लखिष्यथ
उत्तम
लखिष्यामि
लखिष्यावः
लखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लखतात् / लखताद् / लखतु
लखताम्
लखन्तु
मध्यम
लखतात् / लखताद् / लख
लखतम्
लखत
उत्तम
लखानि
लखाव
लखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलखत् / अलखद्
अलखताम्
अलखन्
मध्यम
अलखः
अलखतम्
अलखत
उत्तम
अलखम्
अलखाव
अलखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लखेत् / लखेद्
लखेताम्
लखेयुः
मध्यम
लखेः
लखेतम्
लखेत
उत्तम
लखेयम्
लखेव
लखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लख्यात् / लख्याद्
लख्यास्ताम्
लख्यासुः
मध्यम
लख्याः
लख्यास्तम्
लख्यास्त
उत्तम
लख्यासम्
लख्यास्व
लख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलाखीत् / अलाखीद् / अलखीत् / अलखीद्
अलाखिष्टाम् / अलखिष्टाम्
अलाखिषुः / अलखिषुः
मध्यम
अलाखीः / अलखीः
अलाखिष्टम् / अलखिष्टम्
अलाखिष्ट / अलखिष्ट
उत्तम
अलाखिषम् / अलखिषम्
अलाखिष्व / अलखिष्व
अलाखिष्म / अलखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलखिष्यत् / अलखिष्यद्
अलखिष्यताम्
अलखिष्यन्
मध्यम
अलखिष्यः
अलखिष्यतम्
अलखिष्यत
उत्तम
अलखिष्यम्
अलखिष्याव
अलखिष्याम