रैवतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रैवतिकः
रैवतिकौ
रैवतिकाः
सम्बोधन
रैवतिक
रैवतिकौ
रैवतिकाः
द्वितीया
रैवतिकम्
रैवतिकौ
रैवतिकान्
तृतीया
रैवतिकेन
रैवतिकाभ्याम्
रैवतिकैः
चतुर्थी
रैवतिकाय
रैवतिकाभ्याम्
रैवतिकेभ्यः
पञ्चमी
रैवतिकात् / रैवतिकाद्
रैवतिकाभ्याम्
रैवतिकेभ्यः
षष्ठी
रैवतिकस्य
रैवतिकयोः
रैवतिकानाम्
सप्तमी
रैवतिके
रैवतिकयोः
रैवतिकेषु
 
एक
द्वि
बहु
प्रथमा
रैवतिकः
रैवतिकौ
रैवतिकाः
सम्बोधन
रैवतिक
रैवतिकौ
रैवतिकाः
द्वितीया
रैवतिकम्
रैवतिकौ
रैवतिकान्
तृतीया
रैवतिकेन
रैवतिकाभ्याम्
रैवतिकैः
चतुर्थी
रैवतिकाय
रैवतिकाभ्याम्
रैवतिकेभ्यः
पञ्चमी
रैवतिकात् / रैवतिकाद्
रैवतिकाभ्याम्
रैवतिकेभ्यः
षष्ठी
रैवतिकस्य
रैवतिकयोः
रैवतिकानाम्
सप्तमी
रैवतिके
रैवतिकयोः
रैवतिकेषु