रैवतिकीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रैवतिकीयः
रैवतिकीयौ
रैवतिकीयाः
सम्बोधन
रैवतिकीय
रैवतिकीयौ
रैवतिकीयाः
द्वितीया
रैवतिकीयम्
रैवतिकीयौ
रैवतिकीयान्
तृतीया
रैवतिकीयेन
रैवतिकीयाभ्याम्
रैवतिकीयैः
चतुर्थी
रैवतिकीयाय
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
पञ्चमी
रैवतिकीयात् / रैवतिकीयाद्
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
षष्ठी
रैवतिकीयस्य
रैवतिकीययोः
रैवतिकीयानाम्
सप्तमी
रैवतिकीये
रैवतिकीययोः
रैवतिकीयेषु
 
एक
द्वि
बहु
प्रथमा
रैवतिकीयः
रैवतिकीयौ
रैवतिकीयाः
सम्बोधन
रैवतिकीय
रैवतिकीयौ
रैवतिकीयाः
द्वितीया
रैवतिकीयम्
रैवतिकीयौ
रैवतिकीयान्
तृतीया
रैवतिकीयेन
रैवतिकीयाभ्याम्
रैवतिकीयैः
चतुर्थी
रैवतिकीयाय
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
पञ्चमी
रैवतिकीयात् / रैवतिकीयाद्
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
षष्ठी
रैवतिकीयस्य
रैवतिकीययोः
रैवतिकीयानाम्
सप्तमी
रैवतिकीये
रैवतिकीययोः
रैवतिकीयेषु


अन्याः