रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रिङ्गति
रिङ्गतः
रिङ्गन्ति
मध्यम
रिङ्गसि
रिङ्गथः
रिङ्गथ
उत्तम
रिङ्गामि
रिङ्गावः
रिङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रिरिङ्ग
रिरिङ्गतुः
रिरिङ्गुः
मध्यम
रिरिङ्गिथ
रिरिङ्गथुः
रिरिङ्ग
उत्तम
रिरिङ्ग
रिरिङ्गिव
रिरिङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रिङ्गिता
रिङ्गितारौ
रिङ्गितारः
मध्यम
रिङ्गितासि
रिङ्गितास्थः
रिङ्गितास्थ
उत्तम
रिङ्गितास्मि
रिङ्गितास्वः
रिङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रिङ्गिष्यति
रिङ्गिष्यतः
रिङ्गिष्यन्ति
मध्यम
रिङ्गिष्यसि
रिङ्गिष्यथः
रिङ्गिष्यथ
उत्तम
रिङ्गिष्यामि
रिङ्गिष्यावः
रिङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रिङ्गतात् / रिङ्गताद् / रिङ्गतु
रिङ्गताम्
रिङ्गन्तु
मध्यम
रिङ्गतात् / रिङ्गताद् / रिङ्ग
रिङ्गतम्
रिङ्गत
उत्तम
रिङ्गाणि
रिङ्गाव
रिङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिङ्गत् / अरिङ्गद्
अरिङ्गताम्
अरिङ्गन्
मध्यम
अरिङ्गः
अरिङ्गतम्
अरिङ्गत
उत्तम
अरिङ्गम्
अरिङ्गाव
अरिङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिङ्गेत् / रिङ्गेद्
रिङ्गेताम्
रिङ्गेयुः
मध्यम
रिङ्गेः
रिङ्गेतम्
रिङ्गेत
उत्तम
रिङ्गेयम्
रिङ्गेव
रिङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रिङ्ग्यात् / रिङ्ग्याद्
रिङ्ग्यास्ताम्
रिङ्ग्यासुः
मध्यम
रिङ्ग्याः
रिङ्ग्यास्तम्
रिङ्ग्यास्त
उत्तम
रिङ्ग्यासम्
रिङ्ग्यास्व
रिङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिङ्गीत् / अरिङ्गीद्
अरिङ्गिष्टाम्
अरिङ्गिषुः
मध्यम
अरिङ्गीः
अरिङ्गिष्टम्
अरिङ्गिष्ट
उत्तम
अरिङ्गिषम्
अरिङ्गिष्व
अरिङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरिङ्गिष्यत् / अरिङ्गिष्यद्
अरिङ्गिष्यताम्
अरिङ्गिष्यन्
मध्यम
अरिङ्गिष्यः
अरिङ्गिष्यतम्
अरिङ्गिष्यत
उत्तम
अरिङ्गिष्यम्
अरिङ्गिष्याव
अरिङ्गिष्याम