राधानुराधीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राधानुराधीयम्
राधानुराधीये
राधानुराधीयानि
सम्बोधन
राधानुराधीय
राधानुराधीये
राधानुराधीयानि
द्वितीया
राधानुराधीयम्
राधानुराधीये
राधानुराधीयानि
तृतीया
राधानुराधीयेन
राधानुराधीयाभ्याम्
राधानुराधीयैः
चतुर्थी
राधानुराधीयाय
राधानुराधीयाभ्याम्
राधानुराधीयेभ्यः
पञ्चमी
राधानुराधीयात् / राधानुराधीयाद्
राधानुराधीयाभ्याम्
राधानुराधीयेभ्यः
षष्ठी
राधानुराधीयस्य
राधानुराधीययोः
राधानुराधीयानाम्
सप्तमी
राधानुराधीये
राधानुराधीययोः
राधानुराधीयेषु
 
एक
द्वि
बहु
प्रथमा
राधानुराधीयम्
राधानुराधीये
राधानुराधीयानि
सम्बोधन
राधानुराधीय
राधानुराधीये
राधानुराधीयानि
द्वितीया
राधानुराधीयम्
राधानुराधीये
राधानुराधीयानि
तृतीया
राधानुराधीयेन
राधानुराधीयाभ्याम्
राधानुराधीयैः
चतुर्थी
राधानुराधीयाय
राधानुराधीयाभ्याम्
राधानुराधीयेभ्यः
पञ्चमी
राधानुराधीयात् / राधानुराधीयाद्
राधानुराधीयाभ्याम्
राधानुराधीयेभ्यः
षष्ठी
राधानुराधीयस्य
राधानुराधीययोः
राधानुराधीयानाम्
सप्तमी
राधानुराधीये
राधानुराधीययोः
राधानुराधीयेषु


अन्याः