राजभृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राजभृतः
राजभृतौ
राजभृताः
सम्बोधन
राजभृत
राजभृतौ
राजभृताः
द्वितीया
राजभृतम्
राजभृतौ
राजभृतान्
तृतीया
राजभृतेन
राजभृताभ्याम्
राजभृतैः
चतुर्थी
राजभृताय
राजभृताभ्याम्
राजभृतेभ्यः
पञ्चमी
राजभृतात् / राजभृताद्
राजभृताभ्याम्
राजभृतेभ्यः
षष्ठी
राजभृतस्य
राजभृतयोः
राजभृतानाम्
सप्तमी
राजभृते
राजभृतयोः
राजभृतेषु
 
एक
द्वि
बहु
प्रथमा
राजभृतः
राजभृतौ
राजभृताः
सम्बोधन
राजभृत
राजभृतौ
राजभृताः
द्वितीया
राजभृतम्
राजभृतौ
राजभृतान्
तृतीया
राजभृतेन
राजभृताभ्याम्
राजभृतैः
चतुर्थी
राजभृताय
राजभृताभ्याम्
राजभृतेभ्यः
पञ्चमी
राजभृतात् / राजभृताद्
राजभृताभ्याम्
राजभृतेभ्यः
षष्ठी
राजभृतस्य
राजभृतयोः
राजभृतानाम्
सप्तमी
राजभृते
राजभृतयोः
राजभृतेषु


अन्याः