राजभृत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राजभृतम्
राजभृते
राजभृतानि
सम्बोधन
राजभृत
राजभृते
राजभृतानि
द्वितीया
राजभृतम्
राजभृते
राजभृतानि
तृतीया
राजभृतेन
राजभृताभ्याम्
राजभृतैः
चतुर्थी
राजभृताय
राजभृताभ्याम्
राजभृतेभ्यः
पञ्चमी
राजभृतात् / राजभृताद्
राजभृताभ्याम्
राजभृतेभ्यः
षष्ठी
राजभृतस्य
राजभृतयोः
राजभृतानाम्
सप्तमी
राजभृते
राजभृतयोः
राजभृतेषु
 
एक
द्वि
बहु
प्रथमा
राजभृतम्
राजभृते
राजभृतानि
सम्बोधन
राजभृत
राजभृते
राजभृतानि
द्वितीया
राजभृतम्
राजभृते
राजभृतानि
तृतीया
राजभृतेन
राजभृताभ्याम्
राजभृतैः
चतुर्थी
राजभृताय
राजभृताभ्याम्
राजभृतेभ्यः
पञ्चमी
राजभृतात् / राजभृताद्
राजभृताभ्याम्
राजभृतेभ्यः
षष्ठी
राजभृतस्य
राजभृतयोः
राजभृतानाम्
सप्तमी
राजभृते
राजभृतयोः
राजभृतेषु


अन्याः