राजभृती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राजभृती
राजभृत्यौ
राजभृत्यः
सम्बोधन
राजभृति
राजभृत्यौ
राजभृत्यः
द्वितीया
राजभृतीम्
राजभृत्यौ
राजभृतीः
तृतीया
राजभृत्या
राजभृतीभ्याम्
राजभृतीभिः
चतुर्थी
राजभृत्यै
राजभृतीभ्याम्
राजभृतीभ्यः
पञ्चमी
राजभृत्याः
राजभृतीभ्याम्
राजभृतीभ्यः
षष्ठी
राजभृत्याः
राजभृत्योः
राजभृतीनाम्
सप्तमी
राजभृत्याम्
राजभृत्योः
राजभृतीषु
 
एक
द्वि
बहु
प्रथमा
राजभृती
राजभृत्यौ
राजभृत्यः
सम्बोधन
राजभृति
राजभृत्यौ
राजभृत्यः
द्वितीया
राजभृतीम्
राजभृत्यौ
राजभृतीः
तृतीया
राजभृत्या
राजभृतीभ्याम्
राजभृतीभिः
चतुर्थी
राजभृत्यै
राजभृतीभ्याम्
राजभृतीभ्यः
पञ्चमी
राजभृत्याः
राजभृतीभ्याम्
राजभृतीभ्यः
षष्ठी
राजभृत्याः
राजभृत्योः
राजभृतीनाम्
सप्तमी
राजभृत्याम्
राजभृत्योः
राजभृतीषु


अन्याः