राकयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
राकयितव्यः
राकयितव्यौ
राकयितव्याः
സംബോധന
राकयितव्य
राकयितव्यौ
राकयितव्याः
ദ്വിതീയാ
राकयितव्यम्
राकयितव्यौ
राकयितव्यान्
തൃതീയാ
राकयितव्येन
राकयितव्याभ्याम्
राकयितव्यैः
ചതുർഥീ
राकयितव्याय
राकयितव्याभ्याम्
राकयितव्येभ्यः
പഞ്ചമീ
राकयितव्यात् / राकयितव्याद्
राकयितव्याभ्याम्
राकयितव्येभ्यः
ഷഷ്ഠീ
राकयितव्यस्य
राकयितव्ययोः
राकयितव्यानाम्
സപ്തമീ
राकयितव्ये
राकयितव्ययोः
राकयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
राकयितव्यः
राकयितव्यौ
राकयितव्याः
സംബോധന
राकयितव्य
राकयितव्यौ
राकयितव्याः
ദ്വിതീയാ
राकयितव्यम्
राकयितव्यौ
राकयितव्यान्
തൃതീയാ
राकयितव्येन
राकयितव्याभ्याम्
राकयितव्यैः
ചതുർഥീ
राकयितव्याय
राकयितव्याभ्याम्
राकयितव्येभ्यः
പഞ്ചമീ
राकयितव्यात् / राकयितव्याद्
राकयितव्याभ्याम्
राकयितव्येभ्यः
ഷഷ്ഠീ
राकयितव्यस्य
राकयितव्ययोः
राकयितव्यानाम्
സപ്തമീ
राकयितव्ये
राकयितव्ययोः
राकयितव्येषु


മറ്റുള്ളവ