रसित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रसितः
रसितौ
रसिताः
സംബോധന
रसित
रसितौ
रसिताः
ദ്വിതീയാ
रसितम्
रसितौ
रसितान्
തൃതീയാ
रसितेन
रसिताभ्याम्
रसितैः
ചതുർഥീ
रसिताय
रसिताभ्याम्
रसितेभ्यः
പഞ്ചമീ
रसितात् / रसिताद्
रसिताभ्याम्
रसितेभ्यः
ഷഷ്ഠീ
रसितस्य
रसितयोः
रसितानाम्
സപ്തമീ
रसिते
रसितयोः
रसितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रसितः
रसितौ
रसिताः
സംബോധന
रसित
रसितौ
रसिताः
ദ്വിതീയാ
रसितम्
रसितौ
रसितान्
തൃതീയാ
रसितेन
रसिताभ्याम्
रसितैः
ചതുർഥീ
रसिताय
रसिताभ्याम्
रसितेभ्यः
പഞ്ചമീ
रसितात् / रसिताद्
रसिताभ्याम्
रसितेभ्यः
ഷഷ്ഠീ
रसितस्य
रसितयोः
रसितानाम्
സപ്തമീ
रसिते
रसितयोः
रसितेषु


മറ്റുള്ളവ