रसयमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रसयमानः
रसयमानौ
रसयमानाः
സംബോധന
रसयमान
रसयमानौ
रसयमानाः
ദ്വിതീയാ
रसयमानम्
रसयमानौ
रसयमानान्
തൃതീയാ
रसयमानेन
रसयमानाभ्याम्
रसयमानैः
ചതുർഥീ
रसयमानाय
रसयमानाभ्याम्
रसयमानेभ्यः
പഞ്ചമീ
रसयमानात् / रसयमानाद्
रसयमानाभ्याम्
रसयमानेभ्यः
ഷഷ്ഠീ
रसयमानस्य
रसयमानयोः
रसयमानानाम्
സപ്തമീ
रसयमाने
रसयमानयोः
रसयमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रसयमानः
रसयमानौ
रसयमानाः
സംബോധന
रसयमान
रसयमानौ
रसयमानाः
ദ്വിതീയാ
रसयमानम्
रसयमानौ
रसयमानान्
തൃതീയാ
रसयमानेन
रसयमानाभ्याम्
रसयमानैः
ചതുർഥീ
रसयमानाय
रसयमानाभ्याम्
रसयमानेभ्यः
പഞ്ചമീ
रसयमानात् / रसयमानाद्
रसयमानाभ्याम्
रसयमानेभ्यः
ഷഷ്ഠീ
रसयमानस्य
रसयमानयोः
रसयमानानाम्
സപ്തമീ
रसयमाने
रसयमानयोः
रसयमानेषु
മറ്റുള്ളവ