रवितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रवितव्यः
रवितव्यौ
रवितव्याः
സംബോധന
रवितव्य
रवितव्यौ
रवितव्याः
ദ്വിതീയാ
रवितव्यम्
रवितव्यौ
रवितव्यान्
തൃതീയാ
रवितव्येन
रवितव्याभ्याम्
रवितव्यैः
ചതുർഥീ
रवितव्याय
रवितव्याभ्याम्
रवितव्येभ्यः
പഞ്ചമീ
रवितव्यात् / रवितव्याद्
रवितव्याभ्याम्
रवितव्येभ्यः
ഷഷ്ഠീ
रवितव्यस्य
रवितव्ययोः
रवितव्यानाम्
സപ്തമീ
रवितव्ये
रवितव्ययोः
रवितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रवितव्यः
रवितव्यौ
रवितव्याः
സംബോധന
रवितव्य
रवितव्यौ
रवितव्याः
ദ്വിതീയാ
रवितव्यम्
रवितव्यौ
रवितव्यान्
തൃതീയാ
रवितव्येन
रवितव्याभ्याम्
रवितव्यैः
ചതുർഥീ
रवितव्याय
रवितव्याभ्याम्
रवितव्येभ्यः
പഞ്ചമീ
रवितव्यात् / रवितव्याद्
रवितव्याभ्याम्
रवितव्येभ्यः
ഷഷ്ഠീ
रवितव्यस्य
रवितव्ययोः
रवितव्यानाम्
സപ്തമീ
रवितव्ये
रवितव्ययोः
रवितव्येषु


മറ്റുള്ളവ